Yahoo India Web Search

Search results

  1. Feb 2, 2024 · shrI venkaTesha stotram. श्रीवेङ्कटेशस्तोत्रम् . कमलाकुचचूचुक कुङ्कुमतो नियतारुणितातुलनीलतनो ।. कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥ १॥. सचतुर्मुखषण्मुखपंचमुखप्रमुखाखिलदैवतमौलिमणे ।. शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥ २॥. अतिवेलतया तव दुर्विषहै रनुवेलकृतैरपराधशतै।. भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥ ३॥.

  2. रनु वेलकृतै रपराधशतैः ।. भरितं त्वरितं वृष शैलपते. परया कृपया परिपाहि हरे ॥. अधि वेङ्कट शैल मुदारमते- र्जनताभि मताधिक दानरतात् ।. परदेवतया गदितानिगमैः. कमलादयितान्न परङ्कलये ॥. कल वेणुर वावश गोपवधू. शत कोटि वृतात्स्मर कोटि समात् ।. प्रति पल्लविकाभि मतात्-सुखदात्. वसुदेव सुतान्न परङ्कलये ॥. अभिराम गुणाकर दाशरधे. जगदेक धनुर्थर धीरमते ।.

  3. Venkatesha Stotram Brahmanda Purana Sanskrit | PDF. Scribd is the world's largest social reading and publishing site.

  4. रनु वेलकृतै रपराधशतैः ।. भरितं त्वरितं वृष शैलपते. परया कृपया परिपाहि हरे ॥. अधि वेङ्कट शैल मुदारमते- र्जनताभि मताधिक दानरतात् ।. परदेवतया गदितानिगमैः. कमलादयितान्न परङ्कलये ॥. कल वेणुर वावश गोपवधू. शत कोटि वृतात्स्मर कोटि समात् ।. प्रति पल्लविकाभि मतात्-सुखदात्. वसुदेव सुतान्न परङ्कलये ॥. अभिराम गुणाकर दाशरधे. जगदेक धनुर्थर धीरमते ।.

  5. May 1, 2021 · Shri Venkatesha Karavalamba Stotra. श्रीवेङ्कटेश करावलम्बस्तोत्रम् . Hymn to Shri Venkatesha for the support of his hand. Translation by A. Narayanaswami . श्रीशेषशैलसुनिकेतन दिव्यमूर्ते. नारायणाच्युत हरे नलिनायताक्ष ।. लीलाकटाक्षपरिरक्षितसर्वलोक. श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ १॥. O Shri Venkatesha, you who have your magnificent.

  6. Sep 24, 2013 · श्री वेङ्कटेशस्तोत्रम्. (ब्रह्माण्डपुराणान्तर्गतम्) वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः।. सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥१॥. जनार्दनः पद्मनाभो वेङ्कटाचलवासनः।. सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः॥२॥. गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः।. वराहो वामनश्चैव नारायण अधोक्षजः ॥३॥. श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः।.

  7. This document is in romanized sanskrit according to IAST standard. Sri Venkateswara Stotram. kamalākucha chūchuka kuṅkamatō. niyatāruṇi tātula nīlatanō ।. kamalāyata lōchana lōkapatē. vijayībhava vēṅkaṭa śailapatē ॥. sachaturmukha ṣaṇmukha pañchamukha. pramukhā khiladaivata mauḻimaṇē ।. śaraṇāgata vatsala sāranidhē. paripālaya māṃ vṛṣa śailapatē ॥.