Yahoo India Web Search

Search results

  1. Durga Pancha Ratnam - English | Vaidika Vignanam. A collection of spiritual and devotional literature in various Indian languages in Sanskrit, Samskrutam, Hindia, Telugu, Kannada, Tamil, Malayalam, Gujarati, Bengali, Oriya, English scripts with pdf

    • Multimedia

      Durga Pancha Ratnam - English | Vaidika Vignanam. A...

    • Meaning

      Durga Pancha Ratnam - English | Vaidika Vignanam. A...

    • Punjabi

      Durga Pancha Ratnam - Punjabi | Vaidika Vignanam. A...

    • Sinhala

      Durga Pancha Ratnam - Sinhala | Vaidika Vignanam. A...

    • Nepali

      Durga Pancha Ratnam - Nepali | Vaidika Vignanam. A...

    • Konkani

      Durga Pancha Ratnam - Konkani | Vaidika Vignanam. A...

  2. durgā pañcha ratnam tē dhyānayōgānugatā apaśyan tvāmēva dēvīṃ svaguṇairnigūḍhām | tvamēva śaktiḥ paramēśvarasya māṃ pāhi sarvēśvari mōkṣadātri || 1 ||

  3. Sep 19, 2022 · Sri Durga Pancharatnam – śrī durgā pañcaratnaṁ. stotranidhi.com | Updated on September 19, 2022. Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST) stōtranidhi → śrī durgā stōtrāṇi → śrī durgā pañcaratnaṁ. tē dhyānayōgānugatā apaśyan. tvāmēva dēvīṁ ...

  4. Durga Pancharatnam Stotra or Durga Pancha Ratnam Stotram is the Hindu devotional slokhas addressed to Goddess Durga Maa, an incarnation of Goddess Parvathi Devi. Durga Pancharatnam mantra was composed by HH Chandrashekarendra Saraswathi (popularly referred as Paramacharya) of Kanchi Kama Koti Peetam.

  5. Sri Durga Pancharatnam in English: ॥ śrī durgā pañcaratnaṁ ॥. tē dhyānayōgānugatā apaśyan. tvāmēva dēvīṁ svaguṇairnigūḍhām |. tvamēva śaktiḥ paramēśvarasya. māṁ pāhi sarvēśvari mōkṣadātri || 1 ||. dēvātmaśaktiḥ śrutivākyagītā. maharṣilōkasya puraḥ prasannā |. guhā paraṁ vyōma sataḥ pratiṣṭhā. māṁ pāhi sarvēśvari mōkṣadātri || 2 ||.

  6. iti paramapūjya śrī candraśēkharēndra sarasvatī svami kr̥taṁ durga pañcaratnaṁ sampūrnaṁ । – Chant Stotra in Other Languages – Sri Durga Pancharatnam in English – Sanskrit ।Kannada – Telugu – Tamil

  7. Sri Durga Pancharatnam / sri durga stotras. tē dhyānayōgānugatā apaśyan. tvāmēva dēvīṁ svaguṇairnigūḍhām |. tvamēva śaktiḥ paramēśvarasya. māṁ pāhi sarvēśvari mōkṣadātri || 1 ||. dēvātmaśaktiḥ śrutivākyagītā. maharṣilōkasya puraḥ prasannā |. guhā paraṁ vyōma sataḥ pratiṣṭhā. māṁ pāhi sarvēśvari mōkṣadātri || 2 ||. parāsya śaktiḥ vividhaiva śrūyasē.